Original

लोपामुद्रोवाच ।अल्पावशिष्टः कालोऽयमृतौ मम तपोधन ।न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन ॥ २२ ॥

Segmented

लोपामुद्रा उवाच अल्प-अवशिष्टः कालो ऽयम् ऋतौ मम तपोधन न च अन्यथा अहम् इच्छामि त्वाम् उपैतुम् कथंचन

Analysis

Word Lemma Parse
लोपामुद्रा लोपामुद्रा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अल्प अल्प pos=a,comp=y
अवशिष्टः अवशिष् pos=va,g=m,c=1,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
pos=i
pos=i
अन्यथा अन्यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपैतुम् उपे pos=vi
कथंचन कथंचन pos=i