Original

अगस्त्य उवाच ।एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे ।यथा तु मे न नश्येत तपस्तन्मां प्रचोदय ॥ २१ ॥

Segmented

अगस्त्य उवाच एवम् एतद् यथा आत्थ त्वम् तपः-व्यय-करम् तु मे यथा तु मे न नश्येत तपस् तन् माम् प्रचोदय

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
तपः तपस् pos=n,comp=y
व्यय व्यय pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
नश्येत नश् pos=v,p=3,n=s,l=vidhilin
तपस् तपस् pos=n,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रचोदय प्रचोदय् pos=v,p=2,n=s,l=lot