Original

अगस्त्य उवाच ।न वै धनानि विद्यन्ते लोपामुद्रे तथा मम ।यथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥ १९ ॥

Segmented

अगस्त्य उवाच न वै धनानि विद्यन्ते लोपामुद्रे तथा मम यथाविधानि कल्याणि पितुस् तव सुमध्यमे

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वै वै pos=i
धनानि धन pos=n,g=n,c=1,n=p
विद्यन्ते विद् pos=v,p=3,n=p,l=lat
लोपामुद्रे लोपामुद्रा pos=n,g=f,c=8,n=s
तथा तथा pos=i
मम मद् pos=n,g=,c=6,n=s
यथाविधानि यथाविध pos=a,g=n,c=1,n=p
कल्याणि कल्य pos=a,g=n,c=1,n=p
पितुस् पितृ pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s