Original

इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् ।उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥ १८ ॥

Segmented

इच्छामि त्वाम् स्रग्विणम् च भूषणैः च विभूषितम् उपसर्तुम् यथाकामम् दिव्य-आभरण-भूषिता

Analysis

Word Lemma Parse
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्रग्विणम् स्रग्विन् pos=a,g=m,c=2,n=s
pos=i
भूषणैः भूषण pos=n,g=n,c=3,n=p
pos=i
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part
उपसर्तुम् उपसृ pos=vi
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part