Original

यथा पितुर्गृहे विप्र प्रासादे शयनं मम ।तथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥ १७ ॥

Segmented

यथा पितुः गृहे विप्र प्रासादे शयनम् मम तथाविधे त्वम् शयने माम् उपैतुम् इह अर्हसि

Analysis

Word Lemma Parse
यथा यथा pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
प्रासादे प्रासाद pos=n,g=m,c=7,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तथाविधे तथाविध pos=a,g=n,c=7,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
शयने शयन pos=n,g=n,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
उपैतुम् उपे pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat