Original

असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत ।या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥ १६ ॥

Segmented

असंशयम् प्रजा-हेतोः भार्याम् पतिः अविन्दत या तु त्वयि मम प्रीतिस् ताम् ऋषे कर्तुम् अर्हसि

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
प्रजा प्रजा pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
पतिः पति pos=n,g=m,c=1,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan
या यद् pos=n,g=f,c=1,n=s
तु तु pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
प्रीतिस् प्रीति pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ऋषे ऋषि pos=n,g=m,c=8,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat