Original

ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी ।तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥ १५ ॥

Segmented

ततः सा प्राञ्जलिः भूत्वा लज्जमाना इव भामिनी तदा स प्रणयम् वाक्यम् भगवन्तम् अथ अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
लज्जमाना लज्ज् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
तदा तदा pos=i
pos=i
प्रणयम् प्रणय pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan