Original

स तस्याः परिचारेण शौचेन च दमेन च ।श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥ १४ ॥

Segmented

स तस्याः परिचारेण शौचेन च दमेन च श्रिया रूपेण च प्रीतो मैथुनाय आजुहाव ताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
परिचारेण परिचार pos=n,g=m,c=3,n=s
शौचेन शौच pos=n,g=n,c=3,n=s
pos=i
दमेन दम pos=n,g=m,c=3,n=s
pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
मैथुनाय मैथुन pos=n,g=n,c=4,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s