Original

ततो बहुतिथे काले लोपामुद्रां विशां पते ।तपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥ १३ ॥

Segmented

ततो बहुतिथे काले लोपामुद्राम् विशाम् पते तपसा द्योतिताम् स्नाताम् ददर्श भगवान् ऋषिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बहुतिथे बहुतिथ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
लोपामुद्राम् लोपामुद्रा pos=n,g=f,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
द्योतिताम् द्योतय् pos=va,g=f,c=2,n=s,f=part
स्नाताम् स्ना pos=va,g=f,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s