Original

सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा ।अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः ॥ १२ ॥

Segmented

सा प्रीत्या बहु-मानात् च पतिम् पर्यचरत् तदा अगस्त्यः च पराम् प्रीतिम् भार्यायाम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
पतिम् पति pos=n,g=m,c=2,n=s
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
pos=i
पराम् पर pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s