Original

ततश्चीराणि जग्राह वल्कलान्यजिनानि च ।समानव्रतचर्या च बभूवायतलोचना ॥ १० ॥

Segmented

ततः चीराणि जग्राह वल्कलानि अजिनानि च समान-व्रत-चर्या च बभूव आयत-लोचना

Analysis

Word Lemma Parse
ततः ततस् pos=i
चीराणि चीर pos=n,g=n,c=2,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
वल्कलानि वल्कल pos=n,g=n,c=2,n=p
अजिनानि अजिन pos=n,g=n,c=2,n=p
pos=i
समान समान pos=a,comp=y
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
आयत आयम् pos=va,comp=y,f=part
लोचना लोचन pos=n,g=f,c=1,n=s