Original

लोमश उवाच ।यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति ।तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥ १ ॥

Segmented

लोमश उवाच यदा तु अमन्यत अगस्त्यः गार्हस्थ्ये ताम् क्षमाम् इति तदा अभिगम्य प्रोवाच वैदर्भम् पृथिवीपतिम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदा यदा pos=i
तु तु pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
गार्हस्थ्ये गार्हस्थ्य pos=n,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
क्षमाम् क्षम pos=a,g=f,c=2,n=s
इति इति pos=i
तदा तदा pos=i
अभिगम्य अभिगम् pos=vi
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वैदर्भम् वैदर्भ pos=a,g=m,c=2,n=s
पृथिवीपतिम् पृथिवीपति pos=n,g=m,c=2,n=s