Original

तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः ।वातापिः प्रहसन्राजन्निश्चक्राम विशां पते ॥ ९ ॥

Segmented

तस्य पार्श्वम् विनिर्भिद्य ब्राह्मणस्य महा-असुरः वातापिः प्रहसन् राजन् निश्चक्राम विशाम् पते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
वातापिः वातापि pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s