Original

ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् ।तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् ॥ ८ ॥

Segmented

ततो वातापिम् असुरम् छागम् कृत्वा सु संस्कृतम् तम् ब्राह्मणम् भोजयित्वा पुनः एव समाह्वयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वातापिम् वातापि pos=n,g=m,c=2,n=s
असुरम् असुर pos=n,g=m,c=2,n=s
छागम् छाग pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
संस्कृतम् संस्कृ pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
भोजयित्वा भोजय् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
समाह्वयत् समाह्वा pos=v,p=3,n=s,l=lan