Original

समाह्वयति यं वाचा गतं वैवस्वतक्षयम् ।स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते ॥ ७ ॥

Segmented

समाह्वयति यम् वाचा गतम् वैवस्वत-क्षयम् स पुनः देहम् आस्थाय जीवन् स्म प्रतिदृश्यते

Analysis

Word Lemma Parse
समाह्वयति समाह्वा pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
देहम् देह pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
स्म स्म pos=i
प्रतिदृश्यते प्रतिदृश् pos=v,p=3,n=s,l=lat