Original

तस्मै स ब्राह्मणो नादात्पुत्रं वासवसंमितम् ।चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् ॥ ६ ॥

Segmented

तस्मै स ब्राह्मणो न अदात् पुत्रम् वासव-संमितम् चुक्रोध सो ऽसुरस् तस्य ब्राह्मणस्य ततो भृशम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
अदात् दा pos=v,p=3,n=s,l=lun
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वासव वासव pos=n,comp=y
संमितम् संमा pos=va,g=m,c=2,n=s,f=part
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽसुरस् असुर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
ततो ततस् pos=i
भृशम् भृशम् pos=i