Original

स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः ।पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु ॥ ५ ॥

Segmented

स ब्राह्मणम् तपः-युक्तम् उवाच दिति-नन्दनः पुत्रम् मे भगवान् एकम् इन्द्र-तुल्यम् प्रयच्छतु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
दिति दिति pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
एकम् एक pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
प्रयच्छतु प्रयम् pos=v,p=3,n=s,l=lot