Original

लोमश उवाच ।इल्वलो नाम दैतेय आसीत्कौरवनन्दन ।मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥ ४ ॥

Segmented

लोमश उवाच इल्वलो नाम दैतेय आसीत् कौरव-नन्दन मणिमत्याम् पुरि पुरा वातापिस् तस्य च अनुजः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इल्वलो इल्वल pos=n,g=m,c=1,n=s
नाम नाम pos=i
दैतेय दैतेय pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
मणिमत्याम् मणिमती pos=n,g=f,c=7,n=s
पुरि पुर् pos=n,g=f,c=7,n=s
पुरा पुर् pos=n,g=f,c=3,n=s
वातापिस् वातापि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s