Original

आसीद्वा किंप्रभावश्च स दैत्यो मानवान्तकः ।किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः ॥ ३ ॥

Segmented

आसीद् वा किम्प्रभावः च स दैत्यो मानव-अन्तकः किमर्थम् च उद्गतः मन्युः अगस्त्यस्य महात्मनः

Analysis

Word Lemma Parse
आसीद् अस् pos=v,p=3,n=s,l=lan
वा वा pos=i
किम्प्रभावः किम्प्रभाव pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
दैत्यो दैत्य pos=n,g=m,c=1,n=s
मानव मानव pos=n,comp=y
अन्तकः अन्तक pos=a,g=m,c=1,n=s
किमर्थम् किमर्थम् pos=i
pos=i
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s