Original

वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता ।मनसा चिन्तयामास कस्मै दद्यां सुतामिति ॥ २७ ॥

Segmented

वैदर्भीम् तु तथा युक्ताम् युवतीम् प्रेक्ष्य वै पिता मनसा चिन्तयामास कस्मै दद्याम् सुताम् इति

Analysis

Word Lemma Parse
वैदर्भीम् वैदर्भ pos=a,g=f,c=2,n=s
तु तु pos=i
तथा तथा pos=i
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
युवतीम् युवती pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
वै वै pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
कस्मै pos=n,g=m,c=4,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
सुताम् सुता pos=n,g=f,c=2,n=s
इति इति pos=i