Original

सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति ।तोषयामास पितरं शीलेन स्वजनं तथा ॥ २६ ॥

Segmented

सा तु सत्यवती कन्या रूपेण अप्सरसः अपि अति तोषयामास पितरम् शीलेन स्व-जनम् तथा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
सत्यवती सत्यवत् pos=a,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्सरसः अप्सरस् pos=n,g=f,c=5,n=s
अपि अपि pos=i
अति अति pos=i
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
शीलेन शील pos=n,g=n,c=3,n=s
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
तथा तथा pos=i