Original

यौवनस्थामपि च तां शीलाचारसमन्विताम् ।न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः ॥ २५ ॥

Segmented

यौवन-स्थाम् अपि च ताम् शील-आचार-समन्विताम् न वव्रे पुरुषः कश्चिद् भयात् तस्य महात्मनः

Analysis

Word Lemma Parse
यौवन यौवन pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
अपि अपि pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
शील शील pos=n,comp=y
आचार आचार pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भयात् भय pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s