Original

सा स्म दासीशतवृता मध्ये कन्याशतस्य च ।आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो ॥ २४ ॥

Segmented

सा स्म दासी-शत-वृता मध्ये कन्या-शतस्य च आस्ते तेजस्विनी कन्या रोहिणी इव दिवि प्रभो

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
स्म स्म pos=i
दासी दासी pos=n,comp=y
शत शत pos=n,comp=y
वृता वृ pos=va,g=f,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
कन्या कन्या pos=n,comp=y
शतस्य शत pos=n,g=n,c=6,n=s
pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
तेजस्विनी तेजस्विन् pos=a,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
इव इव pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s