Original

तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलंकृताः ।दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः ॥ २३ ॥

Segmented

ताम् यौवन-स्थाम् राज-इन्द्र शतम् कन्याः सु अलंकृताः दाशी-शतम् च कल्याणीम् उपतस्थुः वश-अनुग

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
यौवन यौवन pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शतम् शत pos=n,g=n,c=1,n=s
कन्याः कन्या pos=n,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part
दाशी दाशी pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
pos=i
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
वश वश pos=n,comp=y
अनुग अनुग pos=a,g=f,c=1,n=p