Original

अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप ।लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः ॥ २१ ॥

Segmented

अभ्यनन्दन्त ताम् सर्वे ब्राह्मणा वसुधाधिप लोपामुद्रा इति तस्याः च चक्रिरे नाम ते द्विजाः

Analysis

Word Lemma Parse
अभ्यनन्दन्त अभिनन्द् pos=v,p=3,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s
लोपामुद्रा लोपामुद्रा pos=n,g=f,c=1,n=s
इति इति pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit
नाम नामन् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p