Original

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः ।प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत ॥ २० ॥

Segmented

जात-मात्राम् च ताम् दृष्ट्वा वैदर्भः पृथिवीपतिः प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्राम् मात्र pos=n,g=f,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
वैदर्भः वैदर्भ pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
प्रहर्षेण प्रहर्ष pos=n,g=m,c=3,n=s
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
भारत भारत pos=a,g=m,c=8,n=s