Original

तत्र वै लोमशं राजा पप्रच्छ वदतां वरः ।अगस्त्येनेह वातापिः किमर्थमुपशामितः ॥ २ ॥

Segmented

तत्र वै लोमशम् राजा पप्रच्छ वदताम् वरः अगस्त्येन इह वातापिः किमर्थम् उपशामितः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वै वै pos=i
लोमशम् लोमश pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
इह इह pos=i
वातापिः वातापि pos=n,g=m,c=1,n=s
किमर्थम् किमर्थम् pos=i
उपशामितः उपशामय् pos=va,g=m,c=1,n=s,f=part