Original

स तां विदर्भराजाय पुत्रकामाय ताम्यते ।निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः ॥ १८ ॥

Segmented

स ताम् विदर्भ-राजाय पुत्र-कामाय ताम्यते निर्मिताम् आत्मनो ऽर्थाय मुनिः प्रादान् महा-तपाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विदर्भ विदर्भ pos=n,comp=y
राजाय राज pos=n,g=m,c=4,n=s
पुत्र पुत्र pos=n,comp=y
कामाय काम pos=n,g=m,c=4,n=s
ताम्यते तम् pos=va,g=m,c=4,n=s,f=part
निर्मिताम् निर्मा pos=va,g=f,c=2,n=s,f=part
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽर्थाय अर्थ pos=n,g=m,c=4,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s