Original

स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् ।संभृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् ॥ १७ ॥

Segmented

स तस्य तस्य सत्त्वस्य तत् तद् अङ्गम् अनुत्तमम् संभृत्य तद्-समैः अङ्गैः निर्ममे स्त्रियम् उत्तमाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सत्त्वस्य सत्त्व pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
संभृत्य सम्भृ pos=vi
तद् तद् pos=n,comp=y
समैः सम pos=n,g=n,c=3,n=p
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
निर्ममे निर्मा pos=v,p=3,n=s,l=lit
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s