Original

ततः प्रसवसंतानं चिन्तयन्भगवानृषिः ।आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् ॥ १६ ॥

Segmented

ततः प्रसव-संतानम् चिन्तयन् भगवान् ऋषिः आत्मनः प्रसवस्य अर्थे न अपश्यत् सदृशीम् स्त्रियम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसव प्रसव pos=n,comp=y
संतानम् संतान pos=n,g=m,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रसवस्य प्रसव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सदृशीम् सदृश pos=a,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s