Original

यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् ।स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् ॥ १४ ॥

Segmented

यदि नो जनयेथास् त्वम् अगस्त्य अपत्यम् उत्तमम् स्यान् नो ऽस्मान् निरयात् मोक्षः त्वम् च पुत्र आप्नुयाः गतिम्

Analysis

Word Lemma Parse
यदि यदि pos=i
नो मद् pos=n,g=,c=2,n=p
जनयेथास् जनय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अगस्त्य अगस्त्य pos=n,g=m,c=8,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
नो नो pos=i
ऽस्मान् मद् pos=n,g=m,c=2,n=p
निरयात् निरय pos=n,g=m,c=5,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
आप्नुयाः आप् pos=v,p=2,n=s,l=vidhilin
गतिम् गति pos=n,g=f,c=2,n=s