Original

सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किंपराः ।संतानहेतोरिति ते तमूचुर्ब्रह्मवादिनः ॥ १२ ॥

Segmented

सो अपृच्छत् लम्ब् तान् भवन्त इह किंपराः संतान-हेतोः इति ते तम् ऊचुः ब्रह्म-वादिनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
लम्ब् लम्ब् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
भवन्त भवत् pos=a,g=m,c=1,n=p
इह इह pos=i
किंपराः किंपर pos=a,g=m,c=1,n=p
संतान संतान pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p