Original

वैशंपायन उवाच ।ततः संप्रस्थितो राजा कौन्तेयो भूरिदक्षिणः ।अगस्त्याश्रममासाद्य दुर्जयायामुवास ह ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः सम्प्रस्थितो राजा कौन्तेयो भूरि-दक्षिणः अगस्त्य-आश्रमम् आसाद्य दुर्जयायाम् उवास ह

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सम्प्रस्थितो सम्प्रस्था pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
भूरि भूरि pos=n,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
अगस्त्य अगस्त्य pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दुर्जयायाम् दुर्जया pos=n,g=f,c=7,n=s
उवास वस् pos=v,p=3,n=s,l=lit
pos=i