Original

तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् ।संतर्पयन्तः सततं वन्येन हविषा द्विजान् ॥ ८ ॥

Segmented

तत्र ते न्यवसन् वीरास् तपः च आतस्थुः उत्तमम् संतर्पयन्तः सततम् वन्येन हविषा द्विजान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
वीरास् वीर pos=n,g=m,c=1,n=p
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
आतस्थुः आस्था pos=v,p=3,n=p,l=lit
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
संतर्पयन्तः संतर्पय् pos=va,g=m,c=1,n=p,f=part
सततम् सततम् pos=i
वन्येन वन्य pos=a,g=n,c=3,n=s
हविषा हविस् pos=n,g=n,c=3,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p