Original

तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः ।जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥ ७ ॥

Segmented

तपस्वि-जन-जुष्टाम् च ततो वेदीम् प्रजापतेः जग्मुः पाण्डु-सुताः राजन् ब्राह्मणैः सह भारत

Analysis

Word Lemma Parse
तपस्वि तपस्विन् pos=n,comp=y
जन जन pos=n,comp=y
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part
pos=i
ततो ततस् pos=i
वेदीम् वेदि pos=n,g=f,c=2,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=a,g=m,c=8,n=s