Original

प्रयागे देवयजने देवानां पृथिवीपते ।ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥ ५ ॥

Segmented

प्रयागे देव-यजने देवानाम् पृथिवीपते ऊषुः आप्लुत्य गात्राणि तपः च आतस्थुः उत्तमम्

Analysis

Word Lemma Parse
प्रयागे प्रयाग pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
यजने यजन pos=n,g=n,c=7,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
ऊषुः वस् pos=v,p=3,n=p,l=lit
आप्लुत्य आप्लु pos=vi
गात्राणि गात्र pos=n,g=n,c=2,n=p
तपः तपस् pos=n,g=n,c=2,n=s
pos=i
आतस्थुः आस्था pos=v,p=3,n=p,l=lit
उत्तमम् उत्तम pos=a,g=n,c=2,n=s