Original

वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः ।बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥ ४ ॥

Segmented

वालकोट्याम् वृषप्रस्थे गिरौ उष्य च पाण्डवाः बाहुदायाम् महीपाल चक्रुः सर्वे ऽभिषेचनम्

Analysis

Word Lemma Parse
वालकोट्याम् वालकोटी pos=n,g=f,c=7,n=s
वृषप्रस्थे वृषप्रस्थ pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
उष्य वस् pos=vi
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
बाहुदायाम् बाहुदा pos=n,g=f,c=7,n=s
महीपाल महीपाल pos=n,g=m,c=8,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s