Original

तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः ।कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः ॥ ३ ॥

Segmented

तत्र देवान् पितॄन् विप्रांस् तर्पयित्वा पुनः पुनः कन्यातीर्थे ऽश्वतीर्थे च गवाम् तीर्थे च कौरवाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवान् देव pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
विप्रांस् विप्र pos=n,g=m,c=2,n=p
तर्पयित्वा तर्पय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
कन्यातीर्थे कन्यातीर्थ pos=n,g=n,c=7,n=s
ऽश्वतीर्थे अश्वतीर्थ pos=n,g=n,c=7,n=s
pos=i
गवाम् गो pos=n,g=,c=6,n=p
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p