Original

एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः ।बभूवुरस्य सरसः समीपे कुरुनन्दन ॥ २७ ॥

Segmented

एवंविधाः सु बहवः तस्य यज्ञे महात्मनः बभूवुः अस्य सरसः समीपे कुरु-नन्दन

Analysis

Word Lemma Parse
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
सरसः सरस् pos=n,g=n,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s