Original

कथं नु देवा हविषा गयेन परितर्पिताः ।पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥ २६ ॥

Segmented

कथम् नु देवा हविषा गयेन परितर्पिताः पुनः शक्ष्यन्ति उपादा अन्यैः दत्तानि कानिचित्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
देवा देव pos=n,g=m,c=1,n=p
हविषा हविस् pos=n,g=n,c=3,n=s
गयेन गय pos=n,g=m,c=3,n=s
परितर्पिताः परितर्पय् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
शक्ष्यन्ति शक् pos=v,p=3,n=p,l=lrt
उपादा उपादा pos=vi
अन्यैः अन्य pos=n,g=m,c=3,n=p
दत्तानि दा pos=va,g=n,c=2,n=p,f=part
कानिचित् कश्चित् pos=n,g=n,c=2,n=p