Original

न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥ २५ ॥

Segmented

न स्म पूर्वे जनाः चक्रुः न करिष्यन्ति च अपरे गयो यद् अकरोद् यज्ञे राजर्षिः अमित-द्युतिः

Analysis

Word Lemma Parse
pos=i
स्म स्म pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
pos=i
अपरे अपर pos=n,g=m,c=7,n=s
गयो गय pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s