Original

गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः ।यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ २४ ॥

Segmented

गयस्य यज्ञे के तु अद्य प्राणिनो भोक्तुम् ईप्सवः यत्र भोजन-शिष्टस्य पर्वताः पञ्चविंशतिः

Analysis

Word Lemma Parse
गयस्य गय pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
के pos=n,g=m,c=1,n=p
तु तु pos=i
अद्य अद्य pos=i
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
भोक्तुम् भुज् pos=vi
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
भोजन भोजन pos=n,comp=y
शिष्टस्य शिष्ट pos=n,g=n,c=6,n=s
पर्वताः पर्वत pos=n,g=m,c=1,n=p
पञ्चविंशतिः पञ्चविंशति pos=n,g=f,c=1,n=s