Original

तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ ।अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥ २३ ॥

Segmented

तत्र स्म गाथा गायन्ति मनुष्या भरत-ऋषभ अन्न-पानैः शुभैस् तृप्ता देशे देशे सुवर्चसः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
गायन्ति गा pos=v,p=3,n=p,l=lat
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अन्न अन्न pos=n,comp=y
पानैः पान pos=n,g=n,c=3,n=p
शुभैस् शुभ pos=a,g=n,c=3,n=p
तृप्ता तृप् pos=va,g=m,c=1,n=p,f=part
देशे देश pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
सुवर्चसः सुवर्चस् pos=a,g=m,c=1,n=p