Original

पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा ।आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥ २२ ॥

Segmented

पुण्येन चरता राजन् भूः दिशः खम् नभस् तथा आपूर्णम् आसीत् शब्देन तद् अपि आसीत् महा-अद्भुतम्

Analysis

Word Lemma Parse
पुण्येन पुण्य pos=a,g=m,c=3,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भूः भू pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
खम् pos=n,g=n,c=2,n=s
नभस् नभस् pos=n,g=n,c=2,n=s
तथा तथा pos=i
आपूर्णम् आप्￞ pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
शब्देन शब्द pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s