Original

तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः ।न स्म प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत ॥ २१ ॥

Segmented

तत्र वै दक्षिणा-काले ब्रह्मघोषो दिवम् गतः न स्म प्रज्ञायते किंचिद् ब्रह्म-शब्देन भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वै वै pos=i
दक्षिणा दक्षिणा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ब्रह्मघोषो ब्रह्मघोष pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
स्म स्म pos=i
प्रज्ञायते प्रज्ञा pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s