Original

अहन्यहनि चाप्येतद्याचतां संप्रदीयते ।अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥ २० ॥

Segmented

अहनि अहनि च अपि एतत् याचताम् सम्प्रदीयते अन्यत् तु ब्राह्मणा राजन् भुञ्जते ऽन्नम् सुसंस्कृतम्

Analysis

Word Lemma Parse
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
याचताम् याच् pos=va,g=m,c=6,n=p,f=part
सम्प्रदीयते सम्प्रदा pos=v,p=3,n=s,l=lat
अन्यत् अन्य pos=n,g=n,c=2,n=s
तु तु pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
ऽन्नम् अन्न pos=n,g=n,c=2,n=s
सुसंस्कृतम् सुसंस्कृत pos=a,g=n,c=2,n=s