Original

ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप ।कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥ २ ॥

Segmented

ततस् तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप कृत-अभिषेकाः प्रददुः गाः च वित्तम् च भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
गोमत्याः गोमती pos=n,g=f,c=6,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
अभिषेकाः अभिषेक pos=n,g=m,c=1,n=p
प्रददुः प्रदा pos=v,p=3,n=p,l=lit
गाः गो pos=n,g=,c=2,n=p
pos=i
वित्तम् वित्त pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s