Original

घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा ।व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥ १९ ॥

Segmented

घृत-कुल्याः च दध्नः च नद्यो बहु-शत तथा व्यञ्जनानाम् प्रवाहाः च महार्हाणाम् सहस्रशः

Analysis

Word Lemma Parse
घृत घृत pos=n,comp=y
कुल्याः कुल्या pos=n,g=f,c=1,n=p
pos=i
दध्नः दधि pos=n,g=n,c=6,n=s
pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
बहु बहु pos=a,comp=y
शत शत pos=n,g=f,c=1,n=p
तथा तथा pos=i
व्यञ्जनानाम् व्यञ्जन pos=n,g=n,c=6,n=p
प्रवाहाः प्रवाह pos=n,g=m,c=1,n=p
pos=i
महार्हाणाम् महार्ह pos=a,g=n,c=6,n=p
सहस्रशः सहस्रशस् pos=i