Original

यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः ।यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥ १८ ॥

Segmented

यस्य यज्ञो बभूव इह बहु-अन्नः बहु-दक्षिणः यत्र अन्न-पर्वताः राजन् शतशस् ऽथ सहस्रशः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
इह इह pos=i
बहु बहु pos=a,comp=y
अन्नः अन्न pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
दक्षिणः दक्षिणा pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
अन्न अन्न pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
शतशस् शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i