Original

अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः ।पुण्यानि यस्य कर्माणि तानि मे शृणु भारत ॥ १७ ॥

Segmented

अमूर्तरयसः पुत्रो गयो राज-ऋषि-सत्तमः पुण्यानि यस्य कर्माणि तानि मे शृणु भारत

Analysis

Word Lemma Parse
अमूर्तरयसः अमूर्तरयस pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
गयो गय pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
पुण्यानि पुण्य pos=n,g=n,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
भारत भारत pos=a,g=m,c=8,n=s